Declension table of ?rājayakṣma

Deva

MasculineSingularDualPlural
Nominativerājayakṣmaḥ rājayakṣmau rājayakṣmāḥ
Vocativerājayakṣma rājayakṣmau rājayakṣmāḥ
Accusativerājayakṣmam rājayakṣmau rājayakṣmān
Instrumentalrājayakṣmeṇa rājayakṣmābhyām rājayakṣmaiḥ rājayakṣmebhiḥ
Dativerājayakṣmāya rājayakṣmābhyām rājayakṣmebhyaḥ
Ablativerājayakṣmāt rājayakṣmābhyām rājayakṣmebhyaḥ
Genitiverājayakṣmasya rājayakṣmayoḥ rājayakṣmāṇām
Locativerājayakṣme rājayakṣmayoḥ rājayakṣmeṣu

Compound rājayakṣma -

Adverb -rājayakṣmam -rājayakṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria