Declension table of ?rājayājaka

Deva

NeuterSingularDualPlural
Nominativerājayājakam rājayājake rājayājakāni
Vocativerājayājaka rājayājake rājayājakāni
Accusativerājayājakam rājayājake rājayājakāni
Instrumentalrājayājakena rājayājakābhyām rājayājakaiḥ
Dativerājayājakāya rājayājakābhyām rājayājakebhyaḥ
Ablativerājayājakāt rājayājakābhyām rājayājakebhyaḥ
Genitiverājayājakasya rājayājakayoḥ rājayājakānām
Locativerājayājake rājayājakayoḥ rājayājakeṣu

Compound rājayājaka -

Adverb -rājayājakam -rājayājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria