Declension table of ?rājaveśman

Deva

NeuterSingularDualPlural
Nominativerājaveśma rājaveśmanī rājaveśmāni
Vocativerājaveśman rājaveśma rājaveśmanī rājaveśmāni
Accusativerājaveśma rājaveśmanī rājaveśmāni
Instrumentalrājaveśmanā rājaveśmabhyām rājaveśmabhiḥ
Dativerājaveśmane rājaveśmabhyām rājaveśmabhyaḥ
Ablativerājaveśmanaḥ rājaveśmabhyām rājaveśmabhyaḥ
Genitiverājaveśmanaḥ rājaveśmanoḥ rājaveśmanām
Locativerājaveśmani rājaveśmanoḥ rājaveśmasu

Compound rājaveśma -

Adverb -rājaveśma -rājaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria