Declension table of ?rājavaṃśya

Deva

NeuterSingularDualPlural
Nominativerājavaṃśyam rājavaṃśye rājavaṃśyāni
Vocativerājavaṃśya rājavaṃśye rājavaṃśyāni
Accusativerājavaṃśyam rājavaṃśye rājavaṃśyāni
Instrumentalrājavaṃśyena rājavaṃśyābhyām rājavaṃśyaiḥ
Dativerājavaṃśyāya rājavaṃśyābhyām rājavaṃśyebhyaḥ
Ablativerājavaṃśyāt rājavaṃśyābhyām rājavaṃśyebhyaḥ
Genitiverājavaṃśyasya rājavaṃśyayoḥ rājavaṃśyānām
Locativerājavaṃśye rājavaṃśyayoḥ rājavaṃśyeṣu

Compound rājavaṃśya -

Adverb -rājavaṃśyam -rājavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria