Declension table of ?rājavaṃśīya

Deva

NeuterSingularDualPlural
Nominativerājavaṃśīyam rājavaṃśīye rājavaṃśīyāni
Vocativerājavaṃśīya rājavaṃśīye rājavaṃśīyāni
Accusativerājavaṃśīyam rājavaṃśīye rājavaṃśīyāni
Instrumentalrājavaṃśīyena rājavaṃśīyābhyām rājavaṃśīyaiḥ
Dativerājavaṃśīyāya rājavaṃśīyābhyām rājavaṃśīyebhyaḥ
Ablativerājavaṃśīyāt rājavaṃśīyābhyām rājavaṃśīyebhyaḥ
Genitiverājavaṃśīyasya rājavaṃśīyayoḥ rājavaṃśīyānām
Locativerājavaṃśīye rājavaṃśīyayoḥ rājavaṃśīyeṣu

Compound rājavaṃśīya -

Adverb -rājavaṃśīyam -rājavaṃśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria