Declension table of ?rājavaṃśīya

Deva

MasculineSingularDualPlural
Nominativerājavaṃśīyaḥ rājavaṃśīyau rājavaṃśīyāḥ
Vocativerājavaṃśīya rājavaṃśīyau rājavaṃśīyāḥ
Accusativerājavaṃśīyam rājavaṃśīyau rājavaṃśīyān
Instrumentalrājavaṃśīyena rājavaṃśīyābhyām rājavaṃśīyaiḥ rājavaṃśīyebhiḥ
Dativerājavaṃśīyāya rājavaṃśīyābhyām rājavaṃśīyebhyaḥ
Ablativerājavaṃśīyāt rājavaṃśīyābhyām rājavaṃśīyebhyaḥ
Genitiverājavaṃśīyasya rājavaṃśīyayoḥ rājavaṃśīyānām
Locativerājavaṃśīye rājavaṃśīyayoḥ rājavaṃśīyeṣu

Compound rājavaṃśīya -

Adverb -rājavaṃśīyam -rājavaṃśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria