Declension table of ?rājavṛkṣa

Deva

MasculineSingularDualPlural
Nominativerājavṛkṣaḥ rājavṛkṣau rājavṛkṣāḥ
Vocativerājavṛkṣa rājavṛkṣau rājavṛkṣāḥ
Accusativerājavṛkṣam rājavṛkṣau rājavṛkṣān
Instrumentalrājavṛkṣeṇa rājavṛkṣābhyām rājavṛkṣaiḥ rājavṛkṣebhiḥ
Dativerājavṛkṣāya rājavṛkṣābhyām rājavṛkṣebhyaḥ
Ablativerājavṛkṣāt rājavṛkṣābhyām rājavṛkṣebhyaḥ
Genitiverājavṛkṣasya rājavṛkṣayoḥ rājavṛkṣāṇām
Locativerājavṛkṣe rājavṛkṣayoḥ rājavṛkṣeṣu

Compound rājavṛkṣa -

Adverb -rājavṛkṣam -rājavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria