Declension table of ?rājatuṅga

Deva

MasculineSingularDualPlural
Nominativerājatuṅgaḥ rājatuṅgau rājatuṅgāḥ
Vocativerājatuṅga rājatuṅgau rājatuṅgāḥ
Accusativerājatuṅgam rājatuṅgau rājatuṅgān
Instrumentalrājatuṅgena rājatuṅgābhyām rājatuṅgaiḥ rājatuṅgebhiḥ
Dativerājatuṅgāya rājatuṅgābhyām rājatuṅgebhyaḥ
Ablativerājatuṅgāt rājatuṅgābhyām rājatuṅgebhyaḥ
Genitiverājatuṅgasya rājatuṅgayoḥ rājatuṅgānām
Locativerājatuṅge rājatuṅgayoḥ rājatuṅgeṣu

Compound rājatuṅga -

Adverb -rājatuṅgam -rājatuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria