Declension table of ?rājasiṃhapāṇḍya

Deva

MasculineSingularDualPlural
Nominativerājasiṃhapāṇḍyaḥ rājasiṃhapāṇḍyau rājasiṃhapāṇḍyāḥ
Vocativerājasiṃhapāṇḍya rājasiṃhapāṇḍyau rājasiṃhapāṇḍyāḥ
Accusativerājasiṃhapāṇḍyam rājasiṃhapāṇḍyau rājasiṃhapāṇḍyān
Instrumentalrājasiṃhapāṇḍyena rājasiṃhapāṇḍyābhyām rājasiṃhapāṇḍyaiḥ rājasiṃhapāṇḍyebhiḥ
Dativerājasiṃhapāṇḍyāya rājasiṃhapāṇḍyābhyām rājasiṃhapāṇḍyebhyaḥ
Ablativerājasiṃhapāṇḍyāt rājasiṃhapāṇḍyābhyām rājasiṃhapāṇḍyebhyaḥ
Genitiverājasiṃhapāṇḍyasya rājasiṃhapāṇḍyayoḥ rājasiṃhapāṇḍyānām
Locativerājasiṃhapāṇḍye rājasiṃhapāṇḍyayoḥ rājasiṃhapāṇḍyeṣu

Compound rājasiṃhapāṇḍya -

Adverb -rājasiṃhapāṇḍyam -rājasiṃhapāṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria