Declension table of ?rājasabhāstha

Deva

NeuterSingularDualPlural
Nominativerājasabhāstham rājasabhāsthe rājasabhāsthāni
Vocativerājasabhāstha rājasabhāsthe rājasabhāsthāni
Accusativerājasabhāstham rājasabhāsthe rājasabhāsthāni
Instrumentalrājasabhāsthena rājasabhāsthābhyām rājasabhāsthaiḥ
Dativerājasabhāsthāya rājasabhāsthābhyām rājasabhāsthebhyaḥ
Ablativerājasabhāsthāt rājasabhāsthābhyām rājasabhāsthebhyaḥ
Genitiverājasabhāsthasya rājasabhāsthayoḥ rājasabhāsthānām
Locativerājasabhāsthe rājasabhāsthayoḥ rājasabhāstheṣu

Compound rājasabhāstha -

Adverb -rājasabhāstham -rājasabhāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria