Declension table of ?rājasannidhāna

Deva

NeuterSingularDualPlural
Nominativerājasannidhānam rājasannidhāne rājasannidhānāni
Vocativerājasannidhāna rājasannidhāne rājasannidhānāni
Accusativerājasannidhānam rājasannidhāne rājasannidhānāni
Instrumentalrājasannidhānena rājasannidhānābhyām rājasannidhānaiḥ
Dativerājasannidhānāya rājasannidhānābhyām rājasannidhānebhyaḥ
Ablativerājasannidhānāt rājasannidhānābhyām rājasannidhānebhyaḥ
Genitiverājasannidhānasya rājasannidhānayoḥ rājasannidhānānām
Locativerājasannidhāne rājasannidhānayoḥ rājasannidhāneṣu

Compound rājasannidhāna -

Adverb -rājasannidhānam -rājasannidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria