Declension table of ?rājarāmanagara

Deva

NeuterSingularDualPlural
Nominativerājarāmanagaram rājarāmanagare rājarāmanagarāṇi
Vocativerājarāmanagara rājarāmanagare rājarāmanagarāṇi
Accusativerājarāmanagaram rājarāmanagare rājarāmanagarāṇi
Instrumentalrājarāmanagareṇa rājarāmanagarābhyām rājarāmanagaraiḥ
Dativerājarāmanagarāya rājarāmanagarābhyām rājarāmanagarebhyaḥ
Ablativerājarāmanagarāt rājarāmanagarābhyām rājarāmanagarebhyaḥ
Genitiverājarāmanagarasya rājarāmanagarayoḥ rājarāmanagarāṇām
Locativerājarāmanagare rājarāmanagarayoḥ rājarāmanagareṣu

Compound rājarāmanagara -

Adverb -rājarāmanagaram -rājarāmanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria