Declension table of ?rājaputraparpaṭi

Deva

MasculineSingularDualPlural
Nominativerājaputraparpaṭiḥ rājaputraparpaṭī rājaputraparpaṭayaḥ
Vocativerājaputraparpaṭe rājaputraparpaṭī rājaputraparpaṭayaḥ
Accusativerājaputraparpaṭim rājaputraparpaṭī rājaputraparpaṭīn
Instrumentalrājaputraparpaṭinā rājaputraparpaṭibhyām rājaputraparpaṭibhiḥ
Dativerājaputraparpaṭaye rājaputraparpaṭibhyām rājaputraparpaṭibhyaḥ
Ablativerājaputraparpaṭeḥ rājaputraparpaṭibhyām rājaputraparpaṭibhyaḥ
Genitiverājaputraparpaṭeḥ rājaputraparpaṭyoḥ rājaputraparpaṭīnām
Locativerājaputraparpaṭau rājaputraparpaṭyoḥ rājaputraparpaṭiṣu

Compound rājaputraparpaṭi -

Adverb -rājaputraparpaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria