Declension table of ?rājaputraka

Deva

NeuterSingularDualPlural
Nominativerājaputrakam rājaputrake rājaputrakāṇi
Vocativerājaputraka rājaputrake rājaputrakāṇi
Accusativerājaputrakam rājaputrake rājaputrakāṇi
Instrumentalrājaputrakeṇa rājaputrakābhyām rājaputrakaiḥ
Dativerājaputrakāya rājaputrakābhyām rājaputrakebhyaḥ
Ablativerājaputrakāt rājaputrakābhyām rājaputrakebhyaḥ
Genitiverājaputrakasya rājaputrakayoḥ rājaputrakāṇām
Locativerājaputrake rājaputrakayoḥ rājaputrakeṣu

Compound rājaputraka -

Adverb -rājaputrakam -rājaputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria