Declension table of ?rājapauruṣikī

Deva

FeminineSingularDualPlural
Nominativerājapauruṣikī rājapauruṣikyau rājapauruṣikyaḥ
Vocativerājapauruṣiki rājapauruṣikyau rājapauruṣikyaḥ
Accusativerājapauruṣikīm rājapauruṣikyau rājapauruṣikīḥ
Instrumentalrājapauruṣikyā rājapauruṣikībhyām rājapauruṣikībhiḥ
Dativerājapauruṣikyai rājapauruṣikībhyām rājapauruṣikībhyaḥ
Ablativerājapauruṣikyāḥ rājapauruṣikībhyām rājapauruṣikībhyaḥ
Genitiverājapauruṣikyāḥ rājapauruṣikyoḥ rājapauruṣikīṇām
Locativerājapauruṣikyām rājapauruṣikyoḥ rājapauruṣikīṣu

Compound rājapauruṣiki - rājapauruṣikī -

Adverb -rājapauruṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria