Declension table of ?rājapauruṣika

Deva

MasculineSingularDualPlural
Nominativerājapauruṣikaḥ rājapauruṣikau rājapauruṣikāḥ
Vocativerājapauruṣika rājapauruṣikau rājapauruṣikāḥ
Accusativerājapauruṣikam rājapauruṣikau rājapauruṣikān
Instrumentalrājapauruṣikeṇa rājapauruṣikābhyām rājapauruṣikaiḥ rājapauruṣikebhiḥ
Dativerājapauruṣikāya rājapauruṣikābhyām rājapauruṣikebhyaḥ
Ablativerājapauruṣikāt rājapauruṣikābhyām rājapauruṣikebhyaḥ
Genitiverājapauruṣikasya rājapauruṣikayoḥ rājapauruṣikāṇām
Locativerājapauruṣike rājapauruṣikayoḥ rājapauruṣikeṣu

Compound rājapauruṣika -

Adverb -rājapauruṣikam -rājapauruṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria