Declension table of ?rājapalāṇḍu

Deva

MasculineSingularDualPlural
Nominativerājapalāṇḍuḥ rājapalāṇḍū rājapalāṇḍavaḥ
Vocativerājapalāṇḍo rājapalāṇḍū rājapalāṇḍavaḥ
Accusativerājapalāṇḍum rājapalāṇḍū rājapalāṇḍūn
Instrumentalrājapalāṇḍunā rājapalāṇḍubhyām rājapalāṇḍubhiḥ
Dativerājapalāṇḍave rājapalāṇḍubhyām rājapalāṇḍubhyaḥ
Ablativerājapalāṇḍoḥ rājapalāṇḍubhyām rājapalāṇḍubhyaḥ
Genitiverājapalāṇḍoḥ rājapalāṇḍvoḥ rājapalāṇḍūnām
Locativerājapalāṇḍau rājapalāṇḍvoḥ rājapalāṇḍuṣu

Compound rājapalāṇḍu -

Adverb -rājapalāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria