Declension table of ?rājapada

Deva

NeuterSingularDualPlural
Nominativerājapadam rājapade rājapadāni
Vocativerājapada rājapade rājapadāni
Accusativerājapadam rājapade rājapadāni
Instrumentalrājapadena rājapadābhyām rājapadaiḥ
Dativerājapadāya rājapadābhyām rājapadebhyaḥ
Ablativerājapadāt rājapadābhyām rājapadebhyaḥ
Genitiverājapadasya rājapadayoḥ rājapadānām
Locativerājapade rājapadayoḥ rājapadeṣu

Compound rājapada -

Adverb -rājapadam -rājapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria