Declension table of ?rājanyatva

Deva

NeuterSingularDualPlural
Nominativerājanyatvam rājanyatve rājanyatvāni
Vocativerājanyatva rājanyatve rājanyatvāni
Accusativerājanyatvam rājanyatve rājanyatvāni
Instrumentalrājanyatvena rājanyatvābhyām rājanyatvaiḥ
Dativerājanyatvāya rājanyatvābhyām rājanyatvebhyaḥ
Ablativerājanyatvāt rājanyatvābhyām rājanyatvebhyaḥ
Genitiverājanyatvasya rājanyatvayoḥ rājanyatvānām
Locativerājanyatve rājanyatvayoḥ rājanyatveṣu

Compound rājanyatva -

Adverb -rājanyatvam -rājanyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria