Declension table of ?rājanyarṣi

Deva

MasculineSingularDualPlural
Nominativerājanyarṣiḥ rājanyarṣī rājanyarṣayaḥ
Vocativerājanyarṣe rājanyarṣī rājanyarṣayaḥ
Accusativerājanyarṣim rājanyarṣī rājanyarṣīn
Instrumentalrājanyarṣiṇā rājanyarṣibhyām rājanyarṣibhiḥ
Dativerājanyarṣaye rājanyarṣibhyām rājanyarṣibhyaḥ
Ablativerājanyarṣeḥ rājanyarṣibhyām rājanyarṣibhyaḥ
Genitiverājanyarṣeḥ rājanyarṣyoḥ rājanyarṣīṇām
Locativerājanyarṣau rājanyarṣyoḥ rājanyarṣiṣu

Compound rājanyarṣi -

Adverb -rājanyarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria