Declension table of ?rājanyāvartaka

Deva

MasculineSingularDualPlural
Nominativerājanyāvartakaḥ rājanyāvartakau rājanyāvartakāḥ
Vocativerājanyāvartaka rājanyāvartakau rājanyāvartakāḥ
Accusativerājanyāvartakam rājanyāvartakau rājanyāvartakān
Instrumentalrājanyāvartakena rājanyāvartakābhyām rājanyāvartakaiḥ rājanyāvartakebhiḥ
Dativerājanyāvartakāya rājanyāvartakābhyām rājanyāvartakebhyaḥ
Ablativerājanyāvartakāt rājanyāvartakābhyām rājanyāvartakebhyaḥ
Genitiverājanyāvartakasya rājanyāvartakayoḥ rājanyāvartakānām
Locativerājanyāvartake rājanyāvartakayoḥ rājanyāvartakeṣu

Compound rājanyāvartaka -

Adverb -rājanyāvartakam -rājanyāvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria