Declension table of ?rājanvat

Deva

MasculineSingularDualPlural
Nominativerājanvān rājanvantau rājanvantaḥ
Vocativerājanvan rājanvantau rājanvantaḥ
Accusativerājanvantam rājanvantau rājanvataḥ
Instrumentalrājanvatā rājanvadbhyām rājanvadbhiḥ
Dativerājanvate rājanvadbhyām rājanvadbhyaḥ
Ablativerājanvataḥ rājanvadbhyām rājanvadbhyaḥ
Genitiverājanvataḥ rājanvatoḥ rājanvatām
Locativerājanvati rājanvatoḥ rājanvatsu

Compound rājanvat -

Adverb -rājanvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria