Declension table of ?rājanīti

Deva

FeminineSingularDualPlural
Nominativerājanītiḥ rājanītī rājanītayaḥ
Vocativerājanīte rājanītī rājanītayaḥ
Accusativerājanītim rājanītī rājanītīḥ
Instrumentalrājanītyā rājanītibhyām rājanītibhiḥ
Dativerājanītyai rājanītaye rājanītibhyām rājanītibhyaḥ
Ablativerājanītyāḥ rājanīteḥ rājanītibhyām rājanītibhyaḥ
Genitiverājanītyāḥ rājanīteḥ rājanītyoḥ rājanītīnām
Locativerājanītyām rājanītau rājanītyoḥ rājanītiṣu

Compound rājanīti -

Adverb -rājanīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria