Declension table of ?rājani

Deva

MasculineSingularDualPlural
Nominativerājaniḥ rājanī rājanayaḥ
Vocativerājane rājanī rājanayaḥ
Accusativerājanim rājanī rājanīn
Instrumentalrājaninā rājanibhyām rājanibhiḥ
Dativerājanaye rājanibhyām rājanibhyaḥ
Ablativerājaneḥ rājanibhyām rājanibhyaḥ
Genitiverājaneḥ rājanyoḥ rājanīnām
Locativerājanau rājanyoḥ rājaniṣu

Compound rājani -

Adverb -rājani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria