Declension table of ?rājamukuṭa

Deva

MasculineSingularDualPlural
Nominativerājamukuṭaḥ rājamukuṭau rājamukuṭāḥ
Vocativerājamukuṭa rājamukuṭau rājamukuṭāḥ
Accusativerājamukuṭam rājamukuṭau rājamukuṭān
Instrumentalrājamukuṭena rājamukuṭābhyām rājamukuṭaiḥ rājamukuṭebhiḥ
Dativerājamukuṭāya rājamukuṭābhyām rājamukuṭebhyaḥ
Ablativerājamukuṭāt rājamukuṭābhyām rājamukuṭebhyaḥ
Genitiverājamukuṭasya rājamukuṭayoḥ rājamukuṭānām
Locativerājamukuṭe rājamukuṭayoḥ rājamukuṭeṣu

Compound rājamukuṭa -

Adverb -rājamukuṭam -rājamukuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria