Declension table of ?rājambhavyā

Deva

FeminineSingularDualPlural
Nominativerājambhavyā rājambhavye rājambhavyāḥ
Vocativerājambhavye rājambhavye rājambhavyāḥ
Accusativerājambhavyām rājambhavye rājambhavyāḥ
Instrumentalrājambhavyayā rājambhavyābhyām rājambhavyābhiḥ
Dativerājambhavyāyai rājambhavyābhyām rājambhavyābhyaḥ
Ablativerājambhavyāyāḥ rājambhavyābhyām rājambhavyābhyaḥ
Genitiverājambhavyāyāḥ rājambhavyayoḥ rājambhavyānām
Locativerājambhavyāyām rājambhavyayoḥ rājambhavyāsu

Adverb -rājambhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria