Declension table of ?rājamahiṣī

Deva

FeminineSingularDualPlural
Nominativerājamahiṣī rājamahiṣyau rājamahiṣyaḥ
Vocativerājamahiṣi rājamahiṣyau rājamahiṣyaḥ
Accusativerājamahiṣīm rājamahiṣyau rājamahiṣīḥ
Instrumentalrājamahiṣyā rājamahiṣībhyām rājamahiṣībhiḥ
Dativerājamahiṣyai rājamahiṣībhyām rājamahiṣībhyaḥ
Ablativerājamahiṣyāḥ rājamahiṣībhyām rājamahiṣībhyaḥ
Genitiverājamahiṣyāḥ rājamahiṣyoḥ rājamahiṣīṇām
Locativerājamahiṣyām rājamahiṣyoḥ rājamahiṣīṣu

Compound rājamahiṣi - rājamahiṣī -

Adverb -rājamahiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria