Declension table of ?rājamahendratīrtha

Deva

NeuterSingularDualPlural
Nominativerājamahendratīrtham rājamahendratīrthe rājamahendratīrthāni
Vocativerājamahendratīrtha rājamahendratīrthe rājamahendratīrthāni
Accusativerājamahendratīrtham rājamahendratīrthe rājamahendratīrthāni
Instrumentalrājamahendratīrthena rājamahendratīrthābhyām rājamahendratīrthaiḥ
Dativerājamahendratīrthāya rājamahendratīrthābhyām rājamahendratīrthebhyaḥ
Ablativerājamahendratīrthāt rājamahendratīrthābhyām rājamahendratīrthebhyaḥ
Genitiverājamahendratīrthasya rājamahendratīrthayoḥ rājamahendratīrthānām
Locativerājamahendratīrthe rājamahendratīrthayoḥ rājamahendratīrtheṣu

Compound rājamahendratīrtha -

Adverb -rājamahendratīrtham -rājamahendratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria