Declension table of ?rājaliṅga

Deva

NeuterSingularDualPlural
Nominativerājaliṅgam rājaliṅge rājaliṅgāni
Vocativerājaliṅga rājaliṅge rājaliṅgāni
Accusativerājaliṅgam rājaliṅge rājaliṅgāni
Instrumentalrājaliṅgena rājaliṅgābhyām rājaliṅgaiḥ
Dativerājaliṅgāya rājaliṅgābhyām rājaliṅgebhyaḥ
Ablativerājaliṅgāt rājaliṅgābhyām rājaliṅgebhyaḥ
Genitiverājaliṅgasya rājaliṅgayoḥ rājaliṅgānām
Locativerājaliṅge rājaliṅgayoḥ rājaliṅgeṣu

Compound rājaliṅga -

Adverb -rājaliṅgam -rājaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria