Declension table of ?rājakīya

Deva

MasculineSingularDualPlural
Nominativerājakīyaḥ rājakīyau rājakīyāḥ
Vocativerājakīya rājakīyau rājakīyāḥ
Accusativerājakīyam rājakīyau rājakīyān
Instrumentalrājakīyena rājakīyābhyām rājakīyaiḥ rājakīyebhiḥ
Dativerājakīyāya rājakīyābhyām rājakīyebhyaḥ
Ablativerājakīyāt rājakīyābhyām rājakīyebhyaḥ
Genitiverājakīyasya rājakīyayoḥ rājakīyānām
Locativerājakīye rājakīyayoḥ rājakīyeṣu

Compound rājakīya -

Adverb -rājakīyam -rājakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria