Declension table of ?rājakṛtvan

Deva

NeuterSingularDualPlural
Nominativerājakṛtva rājakṛtvnī rājakṛtvanī rājakṛtvāni
Vocativerājakṛtvan rājakṛtva rājakṛtvnī rājakṛtvanī rājakṛtvāni
Accusativerājakṛtva rājakṛtvnī rājakṛtvanī rājakṛtvāni
Instrumentalrājakṛtvanā rājakṛtvabhyām rājakṛtvabhiḥ
Dativerājakṛtvane rājakṛtvabhyām rājakṛtvabhyaḥ
Ablativerājakṛtvanaḥ rājakṛtvabhyām rājakṛtvabhyaḥ
Genitiverājakṛtvanaḥ rājakṛtvanoḥ rājakṛtvanām
Locativerājakṛtvani rājakṛtvanoḥ rājakṛtvasu

Compound rājakṛtva -

Adverb -rājakṛtva -rājakṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria