Declension table of ?rājagāminī

Deva

FeminineSingularDualPlural
Nominativerājagāminī rājagāminyau rājagāminyaḥ
Vocativerājagāmini rājagāminyau rājagāminyaḥ
Accusativerājagāminīm rājagāminyau rājagāminīḥ
Instrumentalrājagāminyā rājagāminībhyām rājagāminībhiḥ
Dativerājagāminyai rājagāminībhyām rājagāminībhyaḥ
Ablativerājagāminyāḥ rājagāminībhyām rājagāminībhyaḥ
Genitiverājagāminyāḥ rājagāminyoḥ rājagāminīnām
Locativerājagāminyām rājagāminyoḥ rājagāminīṣu

Compound rājagāmini - rājagāminī -

Adverb -rājagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria