Declension table of ?rājagāmin

Deva

MasculineSingularDualPlural
Nominativerājagāmī rājagāminau rājagāminaḥ
Vocativerājagāmin rājagāminau rājagāminaḥ
Accusativerājagāminam rājagāminau rājagāminaḥ
Instrumentalrājagāminā rājagāmibhyām rājagāmibhiḥ
Dativerājagāmine rājagāmibhyām rājagāmibhyaḥ
Ablativerājagāminaḥ rājagāmibhyām rājagāmibhyaḥ
Genitiverājagāminaḥ rājagāminoḥ rājagāminām
Locativerājagāmini rājagāminoḥ rājagāmiṣu

Compound rājagāmi -

Adverb -rājagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria