Declension table of ?rājadharmavid

Deva

MasculineSingularDualPlural
Nominativerājadharmavit rājadharmavidau rājadharmavidaḥ
Vocativerājadharmavit rājadharmavidau rājadharmavidaḥ
Accusativerājadharmavidam rājadharmavidau rājadharmavidaḥ
Instrumentalrājadharmavidā rājadharmavidbhyām rājadharmavidbhiḥ
Dativerājadharmavide rājadharmavidbhyām rājadharmavidbhyaḥ
Ablativerājadharmavidaḥ rājadharmavidbhyām rājadharmavidbhyaḥ
Genitiverājadharmavidaḥ rājadharmavidoḥ rājadharmavidām
Locativerājadharmavidi rājadharmavidoḥ rājadharmavitsu

Compound rājadharmavit -

Adverb -rājadharmavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria