Declension table of ?rājadanti

Deva

MasculineSingularDualPlural
Nominativerājadantiḥ rājadantī rājadantayaḥ
Vocativerājadante rājadantī rājadantayaḥ
Accusativerājadantim rājadantī rājadantīn
Instrumentalrājadantinā rājadantibhyām rājadantibhiḥ
Dativerājadantaye rājadantibhyām rājadantibhyaḥ
Ablativerājadanteḥ rājadantibhyām rājadantibhyaḥ
Genitiverājadanteḥ rājadantyoḥ rājadantīnām
Locativerājadantau rājadantyoḥ rājadantiṣu

Compound rājadanti -

Adverb -rājadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria