Declension table of ?rājadaivika

Deva

NeuterSingularDualPlural
Nominativerājadaivikam rājadaivike rājadaivikāni
Vocativerājadaivika rājadaivike rājadaivikāni
Accusativerājadaivikam rājadaivike rājadaivikāni
Instrumentalrājadaivikena rājadaivikābhyām rājadaivikaiḥ
Dativerājadaivikāya rājadaivikābhyām rājadaivikebhyaḥ
Ablativerājadaivikāt rājadaivikābhyām rājadaivikebhyaḥ
Genitiverājadaivikasya rājadaivikayoḥ rājadaivikānām
Locativerājadaivike rājadaivikayoḥ rājadaivikeṣu

Compound rājadaivika -

Adverb -rājadaivikam -rājadaivikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria