Declension table of ?rājabhūya

Deva

NeuterSingularDualPlural
Nominativerājabhūyam rājabhūye rājabhūyāni
Vocativerājabhūya rājabhūye rājabhūyāni
Accusativerājabhūyam rājabhūye rājabhūyāni
Instrumentalrājabhūyena rājabhūyābhyām rājabhūyaiḥ
Dativerājabhūyāya rājabhūyābhyām rājabhūyebhyaḥ
Ablativerājabhūyāt rājabhūyābhyām rājabhūyebhyaḥ
Genitiverājabhūyasya rājabhūyayoḥ rājabhūyānām
Locativerājabhūye rājabhūyayoḥ rājabhūyeṣu

Compound rājabhūya -

Adverb -rājabhūyam -rājabhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria