Declension table of ?rājabhojana

Deva

MasculineSingularDualPlural
Nominativerājabhojanaḥ rājabhojanau rājabhojanāḥ
Vocativerājabhojana rājabhojanau rājabhojanāḥ
Accusativerājabhojanam rājabhojanau rājabhojanān
Instrumentalrājabhojanena rājabhojanābhyām rājabhojanaiḥ rājabhojanebhiḥ
Dativerājabhojanāya rājabhojanābhyām rājabhojanebhyaḥ
Ablativerājabhojanāt rājabhojanābhyām rājabhojanebhyaḥ
Genitiverājabhojanasya rājabhojanayoḥ rājabhojanānām
Locativerājabhojane rājabhojanayoḥ rājabhojaneṣu

Compound rājabhojana -

Adverb -rājabhojanam -rājabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria