Declension table of ?rājabhaya

Deva

NeuterSingularDualPlural
Nominativerājabhayam rājabhaye rājabhayāni
Vocativerājabhaya rājabhaye rājabhayāni
Accusativerājabhayam rājabhaye rājabhayāni
Instrumentalrājabhayena rājabhayābhyām rājabhayaiḥ
Dativerājabhayāya rājabhayābhyām rājabhayebhyaḥ
Ablativerājabhayāt rājabhayābhyām rājabhayebhyaḥ
Genitiverājabhayasya rājabhayayoḥ rājabhayānām
Locativerājabhaye rājabhayayoḥ rājabhayeṣu

Compound rājabhaya -

Adverb -rājabhayam -rājabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria