Declension table of ?rājabhaṭa

Deva

MasculineSingularDualPlural
Nominativerājabhaṭaḥ rājabhaṭau rājabhaṭāḥ
Vocativerājabhaṭa rājabhaṭau rājabhaṭāḥ
Accusativerājabhaṭam rājabhaṭau rājabhaṭān
Instrumentalrājabhaṭena rājabhaṭābhyām rājabhaṭaiḥ rājabhaṭebhiḥ
Dativerājabhaṭāya rājabhaṭābhyām rājabhaṭebhyaḥ
Ablativerājabhaṭāt rājabhaṭābhyām rājabhaṭebhyaḥ
Genitiverājabhaṭasya rājabhaṭayoḥ rājabhaṭānām
Locativerājabhaṭe rājabhaṭayoḥ rājabhaṭeṣu

Compound rājabhaṭa -

Adverb -rājabhaṭam -rājabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria