Declension table of ?rājabhaṭṭikā

Deva

FeminineSingularDualPlural
Nominativerājabhaṭṭikā rājabhaṭṭike rājabhaṭṭikāḥ
Vocativerājabhaṭṭike rājabhaṭṭike rājabhaṭṭikāḥ
Accusativerājabhaṭṭikām rājabhaṭṭike rājabhaṭṭikāḥ
Instrumentalrājabhaṭṭikayā rājabhaṭṭikābhyām rājabhaṭṭikābhiḥ
Dativerājabhaṭṭikāyai rājabhaṭṭikābhyām rājabhaṭṭikābhyaḥ
Ablativerājabhaṭṭikāyāḥ rājabhaṭṭikābhyām rājabhaṭṭikābhyaḥ
Genitiverājabhaṭṭikāyāḥ rājabhaṭṭikayoḥ rājabhaṭṭikānām
Locativerājabhaṭṭikāyām rājabhaṭṭikayoḥ rājabhaṭṭikāsu

Adverb -rājabhaṭṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria