Declension table of ?rājabhṛṅga

Deva

MasculineSingularDualPlural
Nominativerājabhṛṅgaḥ rājabhṛṅgau rājabhṛṅgāḥ
Vocativerājabhṛṅga rājabhṛṅgau rājabhṛṅgāḥ
Accusativerājabhṛṅgam rājabhṛṅgau rājabhṛṅgān
Instrumentalrājabhṛṅgeṇa rājabhṛṅgābhyām rājabhṛṅgaiḥ rājabhṛṅgebhiḥ
Dativerājabhṛṅgāya rājabhṛṅgābhyām rājabhṛṅgebhyaḥ
Ablativerājabhṛṅgāt rājabhṛṅgābhyām rājabhṛṅgebhyaḥ
Genitiverājabhṛṅgasya rājabhṛṅgayoḥ rājabhṛṅgāṇām
Locativerājabhṛṅge rājabhṛṅgayoḥ rājabhṛṅgeṣu

Compound rājabhṛṅga -

Adverb -rājabhṛṅgam -rājabhṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria