Declension table of ?rājādhidevī

Deva

FeminineSingularDualPlural
Nominativerājādhidevī rājādhidevyau rājādhidevyaḥ
Vocativerājādhidevi rājādhidevyau rājādhidevyaḥ
Accusativerājādhidevīm rājādhidevyau rājādhidevīḥ
Instrumentalrājādhidevyā rājādhidevībhyām rājādhidevībhiḥ
Dativerājādhidevyai rājādhidevībhyām rājādhidevībhyaḥ
Ablativerājādhidevyāḥ rājādhidevībhyām rājādhidevībhyaḥ
Genitiverājādhidevyāḥ rājādhidevyoḥ rājādhidevīnām
Locativerājādhidevyām rājādhidevyoḥ rājādhidevīṣu

Compound rājādhidevi - rājādhidevī -

Adverb -rājādhidevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria