Declension table of ?rājābharaṇa

Deva

NeuterSingularDualPlural
Nominativerājābharaṇam rājābharaṇe rājābharaṇāni
Vocativerājābharaṇa rājābharaṇe rājābharaṇāni
Accusativerājābharaṇam rājābharaṇe rājābharaṇāni
Instrumentalrājābharaṇena rājābharaṇābhyām rājābharaṇaiḥ
Dativerājābharaṇāya rājābharaṇābhyām rājābharaṇebhyaḥ
Ablativerājābharaṇāt rājābharaṇābhyām rājābharaṇebhyaḥ
Genitiverājābharaṇasya rājābharaṇayoḥ rājābharaṇānām
Locativerājābharaṇe rājābharaṇayoḥ rājābharaṇeṣu

Compound rājābharaṇa -

Adverb -rājābharaṇam -rājābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria