Declension table of ?rāhusapatnavaktrā

Deva

FeminineSingularDualPlural
Nominativerāhusapatnavaktrā rāhusapatnavaktre rāhusapatnavaktrāḥ
Vocativerāhusapatnavaktre rāhusapatnavaktre rāhusapatnavaktrāḥ
Accusativerāhusapatnavaktrām rāhusapatnavaktre rāhusapatnavaktrāḥ
Instrumentalrāhusapatnavaktrayā rāhusapatnavaktrābhyām rāhusapatnavaktrābhiḥ
Dativerāhusapatnavaktrāyai rāhusapatnavaktrābhyām rāhusapatnavaktrābhyaḥ
Ablativerāhusapatnavaktrāyāḥ rāhusapatnavaktrābhyām rāhusapatnavaktrābhyaḥ
Genitiverāhusapatnavaktrāyāḥ rāhusapatnavaktrayoḥ rāhusapatnavaktrāṇām
Locativerāhusapatnavaktrāyām rāhusapatnavaktrayoḥ rāhusapatnavaktrāsu

Adverb -rāhusapatnavaktram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria