Declension table of ?rāhusapatnavaktra

Deva

NeuterSingularDualPlural
Nominativerāhusapatnavaktram rāhusapatnavaktre rāhusapatnavaktrāṇi
Vocativerāhusapatnavaktra rāhusapatnavaktre rāhusapatnavaktrāṇi
Accusativerāhusapatnavaktram rāhusapatnavaktre rāhusapatnavaktrāṇi
Instrumentalrāhusapatnavaktreṇa rāhusapatnavaktrābhyām rāhusapatnavaktraiḥ
Dativerāhusapatnavaktrāya rāhusapatnavaktrābhyām rāhusapatnavaktrebhyaḥ
Ablativerāhusapatnavaktrāt rāhusapatnavaktrābhyām rāhusapatnavaktrebhyaḥ
Genitiverāhusapatnavaktrasya rāhusapatnavaktrayoḥ rāhusapatnavaktrāṇām
Locativerāhusapatnavaktre rāhusapatnavaktrayoḥ rāhusapatnavaktreṣu

Compound rāhusapatnavaktra -

Adverb -rāhusapatnavaktram -rāhusapatnavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria