Declension table of ?rāhugrahaṇa

Deva

NeuterSingularDualPlural
Nominativerāhugrahaṇam rāhugrahaṇe rāhugrahaṇāni
Vocativerāhugrahaṇa rāhugrahaṇe rāhugrahaṇāni
Accusativerāhugrahaṇam rāhugrahaṇe rāhugrahaṇāni
Instrumentalrāhugrahaṇena rāhugrahaṇābhyām rāhugrahaṇaiḥ
Dativerāhugrahaṇāya rāhugrahaṇābhyām rāhugrahaṇebhyaḥ
Ablativerāhugrahaṇāt rāhugrahaṇābhyām rāhugrahaṇebhyaḥ
Genitiverāhugrahaṇasya rāhugrahaṇayoḥ rāhugrahaṇānām
Locativerāhugrahaṇe rāhugrahaṇayoḥ rāhugrahaṇeṣu

Compound rāhugrahaṇa -

Adverb -rāhugrahaṇam -rāhugrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria