Declension table of ?rāhugrāsa

Deva

MasculineSingularDualPlural
Nominativerāhugrāsaḥ rāhugrāsau rāhugrāsāḥ
Vocativerāhugrāsa rāhugrāsau rāhugrāsāḥ
Accusativerāhugrāsam rāhugrāsau rāhugrāsān
Instrumentalrāhugrāsena rāhugrāsābhyām rāhugrāsaiḥ rāhugrāsebhiḥ
Dativerāhugrāsāya rāhugrāsābhyām rāhugrāsebhyaḥ
Ablativerāhugrāsāt rāhugrāsābhyām rāhugrāsebhyaḥ
Genitiverāhugrāsasya rāhugrāsayoḥ rāhugrāsānām
Locativerāhugrāse rāhugrāsayoḥ rāhugrāseṣu

Compound rāhugrāsa -

Adverb -rāhugrāsam -rāhugrāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria