Declension table of ?rāgitaru

Deva

MasculineSingularDualPlural
Nominativerāgitaruḥ rāgitarū rāgitaravaḥ
Vocativerāgitaro rāgitarū rāgitaravaḥ
Accusativerāgitarum rāgitarū rāgitarūn
Instrumentalrāgitaruṇā rāgitarubhyām rāgitarubhiḥ
Dativerāgitarave rāgitarubhyām rāgitarubhyaḥ
Ablativerāgitaroḥ rāgitarubhyām rāgitarubhyaḥ
Genitiverāgitaroḥ rāgitarvoḥ rāgitarūṇām
Locativerāgitarau rāgitarvoḥ rāgitaruṣu

Compound rāgitaru -

Adverb -rāgitaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria