Declension table of ?rāghavendrīya

Deva

NeuterSingularDualPlural
Nominativerāghavendrīyam rāghavendrīye rāghavendrīyāṇi
Vocativerāghavendrīya rāghavendrīye rāghavendrīyāṇi
Accusativerāghavendrīyam rāghavendrīye rāghavendrīyāṇi
Instrumentalrāghavendrīyeṇa rāghavendrīyābhyām rāghavendrīyaiḥ
Dativerāghavendrīyāya rāghavendrīyābhyām rāghavendrīyebhyaḥ
Ablativerāghavendrīyāt rāghavendrīyābhyām rāghavendrīyebhyaḥ
Genitiverāghavendrīyasya rāghavendrīyayoḥ rāghavendrīyāṇām
Locativerāghavendrīye rāghavendrīyayoḥ rāghavendrīyeṣu

Compound rāghavendrīya -

Adverb -rāghavendrīyam -rāghavendrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria